Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
sarvatra an ca talopas ca
Previous
-
Next
Click here to show the links to concordance
sarvatra a
ṇ
ca talopaś ca
|| PS_4,3.22 ||
_____START JKv_4,3.22:
hemanta-śabdād aṇ pratyayo bhavati, tatsaṃniyogena ca asya takāra-lopaḥ /
haimanaṃ vāsaḥ /
heimanam upalepanam /
sarvatra-grahaṇaṃ chando 'dhikāranivr̥tty-artham /
chandasi bhāṣāyāṃ ca sarvatra+etad bhavati /
nanu ca chandasi iti na anuvartiṣyate ? saivān anuvr̥ttiḥ śabdena akhyāyate pratyatnādhikyena pūrvasūtre 'pi sambandha-artham /
[#404]
haimantikam iti bhāṣāyām api ṭhañaṃ smaranti /
atha aṇ ca iti cakāraḥ kim arthaḥ ? aṇ, yathāprāptaṃ ca r̥tvaṇ iti /
kaḥ punar anayor viśeṣaḥ ? r̥tvaṇi hi takāralopo na asti haimanti paṅktī paṅktiḥ iti /
tad evaṃ trīṇi rūpāṇi bhavanti, haimantikam, haimantam, haimanam iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL