Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
sayam-ciram-prahne-prage 'vyayebhyas tyu-tyulau tut ca
Previous
-
Next
Click here to show the links to concordance
sāya
ṃ
-cira
ṃ
-prāh
ṇ
e-prage
'vyayebhya
ṣ
ṭ
yu-
ṭ
yulau tu
ṭ
ca
|| PS_4,3.23 ||
_____START JKv_4,3.23:
kālāt ity eva /
sāyaṃ ciraṃ prāhṇe prage ity etebhyaḥ avyayebhyaś ca kālavācibhyaḥ ṭyu-ṭyulau pratyayau bhavataḥ, tayoś ca adiṣṭayoḥ tuḍāgamo bhavati /
sāyantanam /
cirantanam /
prāhṇetanam /
pragetanam /
avyayebhyaḥ - doṣātanam /
divātanam /
sāyam iti makārāntaṃ padam avyayam, tato 'vyayād eva siddhaḥ pratyayaḥ /
yastu syaterantakarmaṇo ghañi sāya-śabdas tasya+idaṃ makārāntatvaṃ pratyaya-sanniyogena nipātyate /
divasāvasānaṃ sāyaḥ /
cira-śabdasya api makārāntatvaṃ nipātyate /
prāhṇe, prage ity ekārāntatvam /
ciraparutparāribhyastno vaktavyaḥ /
ciratnam /
parutnam /
parāritnam /
pragasya chandasi galopaś ca /
pratnam /
agrapaścāḍḍimac /
agrimam /
paścimam /
antāc ca+iti vaktavyam /
antimam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL