Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
vibhasa purvahna-aparahnabhyam
Previous
-
Next
Click here to show the links to concordance
vibhā
ṣ
ā pūrvāh
ṇ
a-aparāh
ṇ
ābhyām
|| PS_4,3.24 ||
_____START JKv_4,3.24:
pūrvāhṇa-aparāhṇā-śabdābhyāṃ vibhāṣā ṭyu-ṭyulau pratyayau bhavataḥ, tuṭ ca tayor āgamaḥ /
kālāṭ ṭhañ (*4,3.11) iti ṭhañi prāpte vacanaṃ, pakṣe so 'pi bhavati /
pūrvāhṇetanam /
aparāhṇetanam /
paurvāhṇikam /
āparāhṇikam /
ghakālataneṣu kālanāmnaḥ (*6,3.17) iti saptamyā aluk /
yadā tu na saptamī samartha-vibhaktiḥ pūrvāhṇaḥ soḍhaḥ asya iti tadā pūrvāhṇatanaḥ iti bhavitavyam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#405]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL