Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

pūrvāha-aparāha-ārdrā-mūla-pradoa-avaskarād vun || PS_4,3.28 ||


_____START JKv_4,3.28:

pūrvāhṇa-ādibhyaḥ śabdebhyaḥ vun pratyayo bhavati tatra jātaḥ (*4,3.25) ity etasmin viṣaye sañjñāyāṃ gamyamānāyām /
pūrvāhṇakaḥ /
aparāhṇakaḥ /
vibhāṣā pūrvāhṇa-aparahṇābhyām (*4,3.24) ity asya apavādaḥ /
ārdrakaḥ /
mūlakaḥ /
nakṣatrāṇaḥ apavādaḥ /
pradoṣakaḥ /
niśāpradoṣābhyaṃ ca (*4,3.14) ity asya apavādaḥ /
avaskarakaḥ /
autsargikasyāṇaḥ (*4,1.73) apavādaḥ /
asañjñāyāṃ tu yathāprāptaṃ ṭhañādayaḥ eva bhavanti //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL