Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
amavasyaya va
Previous
-
Next
Click here to show the links to concordance
amāvāsyāyā vā
|| PS_4,3.30 ||
_____START JKv_4,3.30:
amāvāsyā-śabdād vun pratyayo bhavati vā tatra jātaḥ ity etasmin viṣaye /
sandivelady-r̥tu-nakṣatrebhyo 'ṇ (*4,3.16) ity ādiṣu pāṭhāt aṇo 'pavādaḥ /
amāvasyakaḥ, āmāvāsyaḥ /
ekadeśavikr̥tasyānanyatvād amāvasyaśabdād api bhavati /
amāvasyakaḥ, āmāvasyaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL