Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
krrta-labdha-krita-kusalah
Previous
-
Next
Click here to show the links to concordance
kr
̥
ta-labdha-krīta-kuśalā
ḥ
|| PS_4,3.38 ||
_____START JKv_4,3.38:
tatra ity eva /
saptamī-samārthāt kr̥tādiṣv artheṣu yathāvihitaṃ pratyayaḥ bhavati /
srudhne kr̥to vā labdho vā krīto vā kuśalo vā sraughanaḥ /
māthuraḥ /
rāṣṭriyaḥ /
nanu ca yad yatra kr̥taṃ jātam api tatra bhavati, yac ca yatra krītaṃ labdham api tatra+eva bhavati kimarthaṃ bhedena+upādānaṃ kriyate, śabda-arthasya abhinnatvāt ? vastumātreṇa krītaṃ labdhaṃ bhavati, śabda-arthas tu bhidyate eva //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL