Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

prāyabhava || PS_4,3.39 ||


_____START JKv_4,3.39:

tatra ity eva /
saptamī-samarthāt ṅy-āp-prātipadikāt prāyabhavaḥ ity etasmin viṣaye yathā-vihitaṃ pratyayo bhavati /
prāya-śabdaḥ sākalyasya kiṃcinnayūnatām āha /
srughne prāyeṇa bahulyena bhavati sraughanaḥ /
māthuraḥ /
rāṣṭriyaḥ /
prāyabhava-grahaṇam anarthakaṃ tatra bhavena kr̥tatvāt /
anityabhavaḥ prāyabhavaḥ iti ced, mukta-saṃśayena tulyam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#408]



Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL