Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
prayabhavah
Previous
-
Next
Click here to show the links to concordance
prāyabhava
ḥ
|| PS_4,3.39 ||
_____START JKv_4,3.39:
tatra ity eva /
saptamī-samarthāt ṅy-āp-prātipadikāt prāyabhavaḥ ity etasmin viṣaye yathā-vihitaṃ pratyayo bhavati /
prāya-śabdaḥ sākalyasya kiṃcinnayūnatām āha /
srughne prāyeṇa bahulyena bhavati sraughanaḥ /
māthuraḥ /
rāṣṭriyaḥ /
prāyabhava-grahaṇam anarthakaṃ tatra bhavena kr̥tatvāt /
anityabhavaḥ prāyabhavaḥ iti ced, mukta-saṃśayena tulyam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#408]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL