Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
tad asya sodham
Previous
-
Next
Click here to show the links to concordance
tad asya so
ḍ
ham
|| PS_4,3.52 ||
_____START JKv_4,3.52:
kālāt ity eva /
tad iti prathamā-samarthāt kālavācinaḥ prātipadikāt asya iti ṣaṣṭhy-arthe yathāvihitaṃ pratyayo bhavati yat prathamā-samarthaṃ soḍhaṃ cet tad bhavati /
soḍhaṃ jitamabhyas tam ity arthaḥ /
niśāsahacaritam adhyayanaṃ niśā, tat soḍham asya chātrasya naiśaḥ, vaiśikaḥ /
prādoṣaḥ, pradoṣikaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL