Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
tatra bhavah
Previous
-
Next
Click here to show the links to concordance
tatra bhava
ḥ
|| PS_4,3.53 ||
_____START JKv_4,3.53:
kālāt iti nivr̥ttam /
tatra iti saptamī-samarthāt ṅy-āp-prātipadikāt bhavaḥ ity etasminn arthe yathāvihitaṃ pratyayo bhavati /
sattā bhavatyartho gr̥hyate, na janma, tatra jātaḥ (*4,3.25) iti gatārthatvāt /
srughne bhavaḥ sraughnaḥ /
māthuraḥ /
rāṣṭriyaḥ /
punas tatra-grahaṇaṃ tad asya iti nivr̥tty-artham //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL