Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

avyayībhāvāc ca || PS_4,3.59 ||


_____START JKv_4,3.59:

avyayībhāva-sañjñākāt prātipadikāc ca ñyaḥ pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye /
aṇo 'pavādaḥ /
na ca sarvasmādavyayībhāvād bhavati, kiṃ tarhi, parimukhādeḥ /
parimukhādīnāṃ ca gaṇapāṭhasya etad eva prayojanam /
teṣāṃ viśeṣaṇam avyayībhāva-grahaṇam /
parimukhaṃ bhavaṃ pārimukham /
pārihanavyam /
parimukhāder anyatra na bhavati, aupakūlam /
parimukha /
parihanu /
paryoṣṭha /
paryulūkhala /
parisīra /
anusīra /
upasīra /
upasthala /
upakalāpa /
anupatha /
anukhaḍga /
anutila /
anuśīta /
anumāṣa /
anuyava /
anuyūpa /
anuvaṃśa //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL