Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
avyayibhavac ca
Previous
-
Next
Click here to show the links to concordance
avyayībhāvāc ca
|| PS_4,3.59 ||
_____START JKv_4,3.59:
avyayībhāva-sañjñākāt prātipadikāc ca ñyaḥ pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye /
aṇo 'pavādaḥ /
na ca sarvasmādavyayībhāvād bhavati, kiṃ tarhi, parimukhādeḥ /
parimukhādīnāṃ ca gaṇapāṭhasya etad eva prayojanam /
teṣāṃ viśeṣaṇam avyayībhāva-grahaṇam /
parimukhaṃ bhavaṃ pārimukham /
pārihanavyam /
parimukhāder anyatra na bhavati, aupakūlam /
parimukha /
parihanu /
paryoṣṭha /
paryulūkhala /
parisīra /
anusīra /
upasīra /
upasthala /
upakalāpa /
anupatha /
anukhaḍga /
anutila /
anuśīta /
anumāṣa /
anuyava /
anuyūpa /
anuvaṃśa //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL