Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
antah-purvapadat thañ
Previous
-
Next
Click here to show the links to concordance
anta
ḥ
-pūrvapadā
ṭ
ṭ
hañ
|| PS_4,3.60 ||
_____START JKv_4,3.60:
avyayībhāvāt ity eva /
anytaḥ-śabdo vibhakty-arthe samasyate /
atapūrvapadāt avyayībhāvāṭ ṭhañ pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye /
aṇo 'pavādaḥ /
āntarveśmikam /
āntargehikam /
[#412]
samānaśabdād ṭhañ vaktavyaḥ /
samāne bhavaṃ sāmānikam /
tadādeś ca /
sāmānagrāmikam /
sāmānadeśikam /
adhyātmādibhyaś ca /
ādhyātmikam /
ādhidaivikam /
ādhibhautikam /
adhyātmādir ākr̥tigaṇaḥ /
ūrdhvandamāc ca ṭhañ vaktavyaḥ /
aurdhvandamikaḥ /
ūrdhva-śabdena samānārtha ūrdhvandama-śabdaḥ /
ūrdhvadehāc ca /
aurdhvadehitkam /
lokottarapadāc ca /
aihalaukikam /
pāralaukikam /
mukhapārśva-śabdābhyāṃ tasantābhyāmīyaḥ pratyayo vaktavyaḥ /
mukhatīyam /
pārśvatīyam /
janaparayoḥ kuk ca /
janakīyam /
parakīyam /
madhyaśabdādīyaḥ /
madhyīyaḥ maṇmīyau ca pratyayau vaktavyau /
mādhyamam /
ṃdhyamīyam /
madhyo madhyaṃ dinaṇ ca asmāt /
madhye bhavaṃ mādhyandinam /
sthamno lug vaktavyaḥ /
aśvatthāmā /
ajināntāc ca /
vr̥kājinaḥ /
siṃhājihaḥ /
[#413]
samānasya tadādeś ca adhyātmādiṣu ca+iṣyate /
ūrdhvandamācca dehācca lokottarapadasya ca //
mukhapārśvatasorīyaḥ kugjanasya parasya ca /
īyaḥ kāryo 'tha madhyasya maṇmīyau pratyayau tathā //
madhyo madhyaṃ dinaṇ ca asmāt sthāmno lugajināt tathā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL