Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
tasya vyakhyana iti ca vyakhyatavyanamnah
Previous
-
Next
Click here to show the links to concordance
tasya vyākhyāna iti ca vyākhyātavyanāmna
ḥ
|| PS_4,3.66 ||
_____START JKv_4,3.66:
vyākhyāyate 'nena iti vyākhyānaṃ, vyākhyātavyasya nāma vyākhyātavyanāma /
tasya iti ṣaṣṭhīsamarthāt vyākhayātavyanāmnaḥ prātipadikād vyākhyāne 'bhidheye yathāvihitaṃ pratyayo bhavati tatra bhave ca /
vākyārthasamīpe cakāraḥ śrūyamāṇaḥ pūrvavākhya-artham eva samuccinoti tatra bhava (*4,3.53) iti /
[#414]
supāṃ vyākhyānaḥ saupo granthaḥ /
taiṅaḥ /
kārttaḥ /
supsu bhavaṃ saupam /
taiṅam /
kārtam /
vyākhyātavyanāmnaḥ iti kim ? pātaliputrasya vyākhyānī sukośalā, pāṭaliputraḥ sukośalayā vyākhyāyate, evaṃ saṃniveśaṃ pāṭaliputram iti, na tu pāṭaliputro vyākhyātavyanāma /
bhavavyākhyānayor yugapadadhikāro 'pavādavidhānārthaḥ /
kr̥ta-nirdeśau hi tau //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL