Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
adhyayesv eva rseh
Previous
-
Next
Click here to show the links to concordance
adhyāye
ṣ
v eva r
ṣ
e
ḥ
|| PS_4,3.69 ||
_____START JKv_4,3.69:
r̥ṣi-śabdāḥ pravarnāmadheyāni, tebhyaḥ r̥ṣi-śabdebhyo bhavavyākhyānayoḥ arthayoḥ ṭhañ pratayo bhavati aṇo 'pavādaḥ adhyāyeṣveva pratyayārthe viśeṣaṇeṣu /
vyākhyātavyanāmnaḥ ityanuvartate, tatsāhacaryād r̥ṣiśabdair grantha ucyate /
vasiṣṭhasya vyākhyānaḥ tatra bhavo vā vāsiṣṭhiko 'dhyāyaḥ /
vaiśvāmitrikaḥ /
adhyāyeṣu iti kim ? vāsiṣṭhī r̥k //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL