Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
gotrad ankavat
Previous
-
Next
Click here to show the links to concordance
gotrād a
ṅ
kavat
|| PS_4,3.80 ||
_____START JKv_4,3.80:
apatyādhikārād anyatra laukikaṃ gotram apatyamātraṃ gr̥hyate /
gotra-pratyayāntāt prātipadikād aṅkavat pratyaya-vidhirb havati tataḥ āgataḥ ity etasmin viṣaye /
aṅka-grahaṇena tasya+idam arthasāmānyaṃ lakṣyate /
tasmād vuñ atidiṣyate, na aṇ, saṅgha-aṅka-lakṣaṇeṣv añ-yañ-iñām aṇ (*4,3.127) iti /
aupagavānām aṅkaḥ aupagavakaḥ /
kāpaṭavakaḥ /
nāḍāyanakaḥ /
cārāyaṇakaḥ /
evam aupagavebhya āgatam aupagavakam /
kāpaṭavakam /
nāḍāyanakam /
cārāyaṇakam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#417]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL