Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
abhiniskramati dvaram
Previous
-
Next
Click here to show the links to concordance
abhini
ṣ
krāmati dvāram
|| PS_4,3.86 ||
_____START JKv_4,3.86:
tad ity eva /
tad iti dvitīyā-samarthād abhiniṣkrāmati ity etasminn arthe yathāvihitaṃ pratyayo bhavati yat abhiniṣkrāmati dvāraṃ ced tad bhavati /
ābhimukhyena niṣkrāmati abhiniṣkrāmati /
srughnam abhiniṣkrāmati kānyakubjadvāraṃ sraughnam /
māthuram /
rāṣṭriyam /
dvāram abhiniṣkramaṇakriyāyāṃ karaṇaṃ prasiddhaṃ, tad iha svātantryeṇa vivakṣyate, yathā sādhvasiśchinatti iti /
dvāram iti kim ? srughnam abhiniṣkrāmati puruṣaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL