Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
sisukranda-yamasabha-dvandva-indrajanana-adibhyas chah
Previous
-
Next
Click here to show the links to concordance
śiśukranda-yamasabha-dvandva-indrajanana-ādibhyaś cha
ḥ
|| PS_4,3.88 ||
_____START JKv_4,3.88:
tad ity eva, adhikr̥tya kr̥te granthe iti ca /
śiśukranda-ādibhyo dvitiyā-samarthebhyaḥ chaḥ pratyayo bhavati adhikr̥tya kr̥te granthe /
aṇo 'pavādaḥ /
śiśūnāṃ krandanaṃ śiśukrandaḥ, tam adhikr̥tya kr̥to granthaḥ śiśukrandīyaḥ /
yamasya sabhā yamasabham, yamasabhīyaḥ /
dvandvāt - indrajananīyam /
pradyumnāgamanīyam /
indrajananādirākr̥tigaṇaḥ prayogato 'nusartavyaḥ, prātipadikeṣu na paṭhyate /
dvandve devāsurādibhyaḥ pratiṣedhaḥ /
daivāsuram /
rākṣo 'suram /
gauṇamukhyam /
indrajanāder ākr̥tigaṇatvāt śiśukrandādayo 'pi tatra+eva draṣṭavyāḥ /
prapañca-artham eṣāṃ grahaṇam /
evaṃ sati devāsurādi-pratiṣedho 'pi na vaktavyaḥ, tataś cha-pratyayasya adarśanāt //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#419]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL