Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
so 'sya nivasah
Previous
-
Next
Click here to show the links to concordance
so 'sya nivāsa
ḥ
|| PS_4,3.89 ||
_____START JKv_4,3.89:
saḥ iti prathamā-samarthāt asya iti ṣaṣṭhy-arthe yathāvihitaṃ pratyayo bhavati, yat prathamā-samarthaṃ nivāsaḥ cet sa bhavati /
nivasanty asmin nivāso deśa ucyate /
srughno nivāso 'sya sraughnaḥ /
māthuraḥ /
rāṣṭriyaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL