Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
abhijanas ca
Previous
-
Next
Click here to show the links to concordance
abhijanaś ca
|| PS_4,3.90 ||
_____START JKv_4,3.90:
so 'sya ity eva /
sa iti prathamā-samarthād asya+iti ṣaṣṭhy-arthe yathāvihitaṃ pratyayo bhavati, yat prathamā-samartham abhijanaś cet sa bhavati /
abhijanaḥ pūrvabāndhavaḥ /
tatsambandhād deśo 'pi abhijanaḥ iti ucyate, yasmin pūrvabāndha-vairuṣitam /
tasmād iha deśavācinaḥ pratyayaḥ, na bandhubhyo, nivāsapratyāsatteḥ /
srughno 'bhijano 'sya sraughnaḥ /
māthuraḥ /
rāṣṭiyaḥ /
nivāsābhijanayoḥ ko viśeṣaḥ ? yatra saṃpratyuṣyate sa nivāsaḥ, yatra pūrvairuṣitaṃ so 'bhijanaḥ /
yogavibhāga uttarārthaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL