Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
ayudhajivibhyas chah parvate
Previous
-
Next
Click here to show the links to concordance
āyudhajīvibhyaś cha
ḥ
parvate
|| PS_4,3.91 ||
_____START JKv_4,3.91:
so 'sya abhijanaḥ iti vartate /
āyudhajīvibhyaḥ iti tādarthye caturthī, parvate iti prakr̥ti-viśeṣaṇam /
parvatavācinaḥ prathamā-samarthād abhijanād asya+iti ṣaṣṭhyarthe chanḥ pratyayo bhavati /
āyudhajīvibhyaḥ āyudhajīvyartham āyudhajīvino 'bhidhātuṃ pratyayo bhavati ity arthaḥ /
hr̥dgolaḥ parvato 'bhijanaḥ eṣām āyudhajīvināṃ hr̥dgolīyāḥ /
andhakavartīyāḥ /
rohitagirīyāḥ /
āyudhajīvibhyaḥ iti kim ? r̥kṣodaḥ parvato 'bhijanaḥ eśāṃ brahmaṇānām ārkṣodā brāhmaṇāḥ /
parvate iti kim ? sāṃkāśyakā āyudhajīvinaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL