Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
sindhu-taksasila-adibhyo 'n-añau
Previous
-
Next
Click here to show the links to concordance
sindhu-tak
ṣ
aśilā-ādibhyo '
ṇ
-añau
|| PS_4,3.93 ||
_____START JKv_4,3.93:
ādi-śabdaḥ pratyekam abhisambadhyate /
sindhv-ādibhyaḥ prātipadikebhyaḥ takṣaśilādibhyaś ca yathāsaṅkhyam aṇ-añau pratyayau bhavataḥ so 'sya abhijanaḥ ity etasmin viṣaye /
saindhavaḥ /
vārṇavaḥ /
[#420]
sindhu /
varṇu /
gandhāra /
madhumat /
kamboja /
kaśmīra /
sālva /
kiṣkindhā /
gadikā /
urasa /
darat /
ye tu kacchādiṣu paṭhyante sindhu-varṇu-prabhr̥tayaḥ, tebhyas tata eva aṇi siddhe manuṣyavuño bādhanārthaṃ vacanam /
takṣaśilādibhyaḥ khalv api - tākṣaśilaḥ /
vātsoddharaṇaḥ /
takṣaśilā /
vatsoddharaṇa /
kaumedura /
kaṇḍavāraṇa /
grāmaṇī /
sarālaka /
kaṃsa /
kinnara /
saṃkucita /
siṃhakoṣṭha /
karṇakoṣṭha /
barbara /
avasāna //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL