Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
bhaktih
Previous
-
Next
Click here to show the links to concordance
bhakti
ḥ
|| PS_4,3.95 ||
_____START JKv_4,3.95:
samartha-vibhaktiḥ pratyayārthaś ca anuvartate /
abhijana iti nivr̥ttam /
sa iti prathamā-samarthāt asya iti ṣaṣṭhy-arthe yathāvihitaṃ pratyayo bhavati, yat prathamā-samarthaṃ bhaktiś ced tad bhavati /
bhajyate sevyate iti bhaktiḥ /
srughno bhaktir asya sraughnaḥ /
māthuraḥ /
rāṣṭriyaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL