Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
vasudeva-arjunabhyam vun
Previous
-
Next
Click here to show the links to concordance
vāsudeva-arjunābhyā
ṃ
vun
|| PS_4,3.98 ||
_____START JKv_4,3.98:
vāsudeva-arjuna-śabdābhyāṃ vun pratyayo bhavati so 'sya bhaktiḥ ity etasmin viṣaye /
chāṇor apavādaḥ /
vāsudevo bhaktir asya vāsudevakaḥ /
arjunakaḥ /
nanu ca vāsudeva-śabdād gotra-kṣatriya-ākhyebhyaḥ iti vuñ asty eva, na ca atra vun-vuñor viśeṣo vidyate, kimarthaṃ vāsudeva-grahaṇam ? sañjñaiṣā devatā-viśeṣasya na kṣatriyākhyā /
alpa-actara (*2,2.34), ajādy-adantam (*2,2.33) iti ca arjuna-śabdasya pūrva-nipātam akurvan jñāpayati abhyarhitaṃ pūrvam nipatati iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL