Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
janapadinam janapadavat sarvam janapadena samanasabdanam bahuvacane
Previous
-
Next
Click here to show the links to concordance
janapadinā
ṃ
janapadavat sarva
ṃ
janapadena samānaśabdānā
ṃ
bahuvacane
|| PS_4,3.100 ||
_____START JKv_4,3.100:
janapadino ye bahuvacane janapadena samānaśabdās teṣāṃ janapadavat sarvaṃ bhavati, pratyayaḥ prakr̥tiś ca so 'sya bhaktiḥ ity etasmin viṣaye /
janapadatadavadhyoś ca ity atra prakaraṇe ye pratyayā vihitāḥ, te janapadibhyo 'sminn arthe 'tidiśyante /
janapadino janapadasvāminaḥ kṣatriyāḥ /
aṅgā janapado bhaktir asya āṅgakaḥ /
vāṅgakaḥ /
sauhmakaḥ /
pauṇḍrakaḥ /
tadvat aṅgāḥ kṣatriyā bhaktir asya āṅgakaḥ /
vāṅgakaḥ /
sauhmakaḥ /
pauṇḍrakaḥ /
janapadinām iti kim ? pañcālāḥ brāhmaṇā bhaktir asya pājcālaḥ /
sarva-grahaṇaṃ prakr̥ty-atideśa-arthaṃ, sa ca dvyekayoḥ prayojayati, vr̥ddhi-nimitteṣu ca vuñādiṣu viśeṣo na asti iti /
madravr̥jyoḥ kani viśeṣaḥ /
madrasyāpatyaṃ, dvyañ-magadha-kaliṅga-sūramasād aṇ (*4,1.170), mādraḥ /
vr̥ji-śabdād api, vr̥ddha-it-kosala-ajādāñ ñyaṅ (*4,1.171), vārjyaḥ /
sa bhaktir asya iti prakr̥tinirhrāse kr̥te, madrakaḥ /
vr̥jikaḥ /
janapadena samānaśabdānām iti kim ? anuṣṇḍo janapadaḥ pauravo rājā, sa bhaktir asya, pauravīyaḥ /
bahuvacana-grahaṇaṃ samānaśabdatāviṣayalakṣaṇārtham /
anyathā hi yatra+eva samānaśabdatā tatra+eva atideśaḥ syāt, ekavacan-advivacanayor na syāt, vāṅgo vaṅgau vā bhaktir asya iti /
bahuvacane tu, bahuvacane samānaśabdānām ekavacana-dvivacanayoḥ saty api śabdabhede 'tideśo bhavati /
vāṅgaḥ vāṅgau vā bhaktir asya vāṅgaka //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#422]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL