Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

janapadinā janapadavat sarva janapadena samānaśabdānā bahuvacane || PS_4,3.100 ||


_____START JKv_4,3.100:

janapadino ye bahuvacane janapadena samānaśabdās teṣāṃ janapadavat sarvaṃ bhavati, pratyayaḥ prakr̥tiś ca so 'sya bhaktiḥ ity etasmin viṣaye /
janapadatadavadhyoś ca ity atra prakaraṇe ye pratyayā vihitāḥ, te janapadibhyo 'sminn arthe 'tidiśyante /
janapadino janapadasvāminaḥ kṣatriyāḥ /
aṅgā janapado bhaktir asya āṅgakaḥ /
vāṅgakaḥ /
sauhmakaḥ /
pauṇḍrakaḥ /
tadvat aṅgāḥ kṣatriyā bhaktir asya āṅgakaḥ /
vāṅgakaḥ /
sauhmakaḥ /
pauṇḍrakaḥ /
janapadinām iti kim ? pañcālāḥ brāhmaṇā bhaktir asya pājcālaḥ /
sarva-grahaṇaṃ prakr̥ty-atideśa-arthaṃ, sa ca dvyekayoḥ prayojayati, vr̥ddhi-nimitteṣu ca vuñādiṣu viśeṣo na asti iti /
madravr̥jyoḥ kani viśeṣaḥ /
madrasyāpatyaṃ, dvyañ-magadha-kaliṅga-sūramasād aṇ (*4,1.170), mādraḥ /
vr̥ji-śabdād api, vr̥ddha-it-kosala-ajādāñ ñyaṅ (*4,1.171), vārjyaḥ /
sa bhaktir asya iti prakr̥tinirhrāse kr̥te, madrakaḥ /
vr̥jikaḥ /
janapadena samānaśabdānām iti kim ? anuṣṇḍo janapadaḥ pauravo rājā, sa bhaktir asya, pauravīyaḥ /
bahuvacana-grahaṇaṃ samānaśabdatāviṣayalakṣaṇārtham /
anyathā hi yatra+eva samānaśabdatā tatra+eva atideśaḥ syāt, ekavacan-advivacanayor na syāt, vāṅgo vaṅgau vā bhaktir asya iti /
bahuvacane tu, bahuvacane samānaśabdānām ekavacana-dvivacanayoḥ saty api śabdabhede 'tideśo bhavati /
vāṅgaḥ vāṅgau vā bhaktir asya vāṅgaka //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#422]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL