Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
tittiri-varatantu-khandika-ukhac chan
Previous
-
Next
Click here to show the links to concordance
tittiri-varatantu-kha
ṇḍ
ika-ukhāc cha
ṇ
|| PS_4,3.102 ||
_____START JKv_4,3.102:
tittiryādibhyaḥ śabdebhyaḥ chaṇ pratyayo bhavati tena proktam ity etasmin viṣaye /
aṇo 'pavādaḥ /
tittiriṇā proktam adhīyate taittirīyāḥ /
vāratantavīyāḥ /
khāṇdikīyāḥ /
aukhīyāḥ /
chandasi ca ayam iṣyate /
tittiriṇā proktaḥ ślokaḥ ity atra na bhavati /
śaunakādibhyaś chandasi (*4,3.106) ity atra asya anuvr̥tteḥ chando 'dhikāra-vihitānāṃ ca tadviṣayatā iṣyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL