Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

kāśyapa-kauśikābhyām r̥ṣibhyā ini || PS_4,3.103 ||


_____START JKv_4,3.103:

kāśyapa-kauśikābhyām r̥ṣibhyāṃ ṇiniḥ pratyayo bhavati tena proktam ity etasmin viṣaye /
chasya apavādaḥ /
ṇakāra uttaratra vr̥ddhy-arthaḥ /
kalpastābhyāṃ proktaḥ iti smaryate /
tasya api tadviṣayatā bhavaty eva /
śaunakādibhyaś chandasi (*4,3.106) ity atra anuvr̥tteḥ chando 'dhikāra-vihitānāṃ ca tatra tadviṣayatā iṣyate /
kāśyapena proktaṃ kalpamadhīyate kāśyapinaḥ /
kauśikinaḥ /
r̥ṣibhyām iti kim ? idānīṃtanena gotrakāśyapena proktaṃ kāśyapīyam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL