Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
kasyapa-kausikabhyam rrsibhyam ninih
Previous
-
Next
Click here to show the links to concordance
kāśyapa-kauśikābhyām r
̥ṣ
ibhyā
ṃ
ṇ
ini
ḥ
|| PS_4,3.103 ||
_____START JKv_4,3.103:
kāśyapa-kauśikābhyām r̥ṣibhyāṃ ṇiniḥ pratyayo bhavati tena proktam ity etasmin viṣaye /
chasya apavādaḥ /
ṇakāra uttaratra vr̥ddhy-arthaḥ /
kalpastābhyāṃ proktaḥ iti smaryate /
tasya api tadviṣayatā bhavaty eva /
śaunakādibhyaś chandasi (*4,3.106) ity atra anuvr̥tteḥ chando 'dhikāra-vihitānāṃ ca tatra tadviṣayatā iṣyate /
kāśyapena proktaṃ kalpamadhīyate kāśyapinaḥ /
kauśikinaḥ /
r̥ṣibhyām iti kim ? idānīṃtanena gotrakāśyapena proktaṃ kāśyapīyam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL