Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
kalapi-vaisampayana-antevasibhyas ca
Previous
-
Next
Click here to show the links to concordance
kalāpi-vaiśampāyana-antevāsibhyaś ca
|| PS_4,3.104 ||
_____START JKv_4,3.104:
kalāpyantevāsināṃ vaiśampāyanāntevāsināṃ ca ye vācakāḥ śabdās tebhyo ṇiniḥ pratyayo bhavati tena proktam ity etasmin viṣaye /
aṇo 'pavādaḥ /
chaṃ tu paratvād bādhate /
tatra kalāpyantevāsinaścatvāraḥ - haridruḥ, chagalī, tumburuḥ, ulapaḥ iti /
vaiśampāyanāntevasinaḥ nava - ālambiḥ, palaṅgaḥ, kamalaḥ, r̥cābhaḥ, āruṇiḥ, tāṇḍyaḥ, śyāmāyanaḥ, kaṭhaḥ, kalāpī iti /
pratyakṣa-kāriṇo gr̥hyante na tu vyavahitāḥ śaiṣyaśiṣyāḥ /
kutaḥ ? kalāpikhāṇḍāyana-grahaṇāt /
tathā hi vaiśampāyanāntevāsī kalāpī, tadantevāsino vaiśampāyanāntevāsina eva bhavanti, kiṃ kalāpi-grahaṇena ? tathā vaiśampāyanāntevāsī kaṭhas tadantevāsī khāṇḍāyanaḥ, tasya kiṃ śaunakādisu pāṭhena ? tad etat pratyakṣakāri-grahaṇasya liṅgam /
kalāpyanatevāsibhyaḥ tāvat - haridruṇā proktam adhīyate hāridraviṇaḥ /
taumburaviṇaḥ /
aulapinaḥ /
chaṅgalinaḥ ḍhinukaṃ vakṣyati /
vaiśampāyanāntevāsibhyaḥ - ālambinaḥ /
pālaṅginaḥ /
kāmalinaḥ /
ārcābhinaḥ /
āruṇinaḥ /
tāṇḍinaḥ /
śyāmāyaninaḥ /
kaṭhāllukaṃ vakṣyati, kalāpinaścāṇam /
[#423]
haridrureṣāṃ prathamastataśchagalitumburū /
ulapena caturthena kālāpakam iha+ucyate //
ālambiścarakaḥ prācāṃ palaṅgakamalāvubhau /
r̥cābhāruṇitāṇḍyāś ca madhyamīyāstrayo 'pare //
śyāmāyana udicyeṣu uktaḥ kaṭhakalāpinoḥ /
carakaḥ iti vaiśampāyanasyākhyā, tatsambandhena sarve tadantevāsinaścarakāḥ ity ucyante //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL