Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
purana-proktesu brahmana-kalpesu
Previous
-
Next
Click here to show the links to concordance
purā
ṇ
a-prokte
ṣ
u brāhma
ṇ
a-kalpe
ṣ
u
|| PS_4,3.105 ||
_____START JKv_4,3.105:
pratyayārtha-viśeṣaṇam etat /
tr̥tīyā-samarthāt prokte ṇiniḥ pratyayo bhavati yat proktaṃ purāṇa-proktāś ced brāhmaṇa-kalpās te bhavanti /
purāṇena cirantanena muninā proktāḥ /
brāhmaṇeṣu tāvat - bhāllavinaḥ /
śāṭyāyaninaḥ /
aitareyiṇaḥ /
kalpeṣu - paiṅgī kalpaḥ /
āruṇaparājī /
purāṇa-prokteṣu iti kim ? yājñavalkāni brāhmaṇāni /
āśmarathaḥ kalpaḥ yājñavalkyādayo 'cirakālā ity ākhyāneṣu vārtā /
tathā vyavaharati sūtrakāraḥ /
tadviṣayatā kasmān na bhavati ? pratipadaṃ brāhmaṇesu yaḥ pratyayas tasya tadviṣayatā vidhīyate ṇineḥ /
ayaṃ tu yājñavalkya-śabdasya kaṇvādiṣu pāṭhādaṇ /
na vā 'yaṃ yogaś chando 'dhikāram anuvartayati, tena kalpeṣv api na bhavati /
purāṇa iti nipātanāt tuḍ abhāvaḥ /
na vā+atyantabādhaiva, tena purātanam ity api bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL