Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
parasarya-silalibhyam bhiksu-natasutrayoh
Previous
-
Next
Click here to show the links to concordance
pārāśarya-śilālibhyā
ṃ
bhik
ṣ
u-na
ṭ
asūtrayo
ḥ
|| PS_4,3.110 ||
_____START JKv_4,3.110:
ṇinir iha anuvartate, na ḍhinuk /
pārāśaryaśilālibhyāṃ ṇiniḥ pratyayo bhavati tena proktam ity etasmin viṣaye /
bhikṣu-naṭasūtrayoḥ iti yathāsaṅkhyaṃ pratyayārtha-viśeṣaṇam /
sūtra-śabdaḥ pratyekam abhisambadhyate /
tadviṣayatā cātreṣyate, tadartheṃ chando-grahaṇam anuvartyaṃ, guṇakalpanayā ca bhikṣu-naṭasūtrayoḥ chandastvam /
pārāśaryeṇa proktam adhīyate parāśariṇo bhikṣavaḥ /
śailālino naṭāḥ /
bhikṣunaṭasūtrayoḥ iti kim ? pārāśaram /
śailālam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL