Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
na va-iti vibhasa
Previous
-
Next
Click here to show the links to concordance
na vā-iti vibhā
ṣ
ā
|| PS_1,1.44 ||
_____START JKv_1,1.44:
na iti pratiṣedhaḥ, vā iti vikalpaḥ /
tayoḥ pratiṣedha-vikalpayoḥ vibhāṣā iti sañjñā bhavati /
iti-karaṇo 'rtha-nirdeśa-arthaḥ /
vibhāṣā-pradeśeṣu pratiṣedha-vikalpāv upatiṣṭhete /
tatra pratiṣedhena samīkr̥te viṣaye paścād vikalpaḥ pravartate /
ubhayatra-vibhāṣāḥ prayojayanti /
vibhāṣā śveḥ (*6,1.30) śuśāva, śiśvāya /
śuśuvatuḥ, śiśviyatuḥ /
vibhāṣā-pradeśāḥ - vibhāṣā śveḥ (*6,1.30) ity evam ādayaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL