Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
karmanda-krrsasvad inih
Previous
-
Next
Click here to show the links to concordance
karmanda-kr
̥
śāśvād ini
ḥ
|| PS_4,3.111 ||
_____START JKv_4,3.111:
bhikṣu-naṭasūtrayoḥ ity eva /
karmanda-kr̥śāśva-śabdābhyām iniḥ pratyayo bhavati tena proktam ity etasmin viṣaye yathāsaṅkhyaṃ bhikṣu-naṭasūtrayor abhidheyayoḥ /
aṇo 'pavādaḥ /
atra api tadviṣayatārthaṃ chando-grahaṇam anuvartyam /
karmandena proktam adhīyate karmandino bhikṣavaḥ /
kr̥śāśvino naṭāḥ /
bhikṣu-naṭasūtrayoḥ ityeva, kārmandam /
kārśāśvam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#425]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL