Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
tasya+idam
Previous
-
Next
Click here to show the links to concordance
tasya+idam
|| PS_4,3.120 ||
_____START JKv_4,3.120:
tasya iti ṣaṣṭhī-samarthād idam ity etasmin viṣaye yathāvihitaṃ pratyayo bhavati /
aṇādayaḥ pañca mahotsargāḥ /
ghādayaś ca pratyayā yathāvihitaṃ vidhīyante /
prakr̥tipratyaya-arthayoḥ ṣaṣṭhy-arthamātraṃ tatsambandhimātraṃ ca vivakṣitaṃ, yadaparaṃ liṅga-saṅkhyā-pratyakṣa-parokṣādikaṃ tatsarvam avivakṣitam /
upagor idam aupagavam /
kāpaṭavam /
rāṣṭriyam /
avārapārīṇam /
anantarādiṣv anabhidhānān na bhavati, devadattasya anantaram iti /
saṃvahesturaṇiṭ ca /
saṃvoḍhuḥ svaṃ sāṃvahitram /
siddhaḥ evātrāṇ, iḍartham upasaṅkhyānam /
āgnīdhaḥ śaraṇe raṇ bhaṃ ca /
āgnīdhram /
samidhāmādhāne ṣeṇyaṇ /
sāmidhenyo mantraḥ /
sāmidhenī r̥k //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL