Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
sangha-anka-laksanesv añ-yañ-iñam an
Previous
-
Next
Click here to show the links to concordance
sa
ṅ
gha-a
ṅ
ka-lak
ṣ
a
ṇ
e
ṣ
v añ-yañ-iñām a
ṇ
|| PS_4,3.127 ||
_____START JKv_4,3.127:
saṅgha-ādiṣu pratayārtha-viśeṣaṇeṣu añanatād, yañantād, iñantāc ca prātipadikād aṇ pratyayo bhavati tasya+idam ity etasmin viṣaye /
pūrvasya vuño 'pavādaḥ /
ghoṣa-grahaṇam atra kartavyam /
tena vaiṣamyād yathāsaṅkhyaṃ na bhavati /
añanatāt baidaḥ saṅghaḥ /
baidā 'ṅkaḥ /
baidam lakṣaṇam /
baido ghoṣaḥ /
yañantāt gārgaḥ saṅghaḥ /
gārgo 'ṅkaḥ /
gārgaṃ lakṣaṇam /
gārgo ghoṣaḥ /
iñantāt dākṣaḥ saṅghaḥ /
dākṣo 'ṅakaḥ /
dākṣaṃ lakṣaṇam /
dākṣo ghoṣaḥ /
aṅkalakṣaṇayoḥ ko viśeṣaḥ ? lakṣaṇaṃ lakṣyabhūtasya+eva cihnabhūtaṃ svaṃ yathā vidyā bidānām, aṅkastu gavādistho 'pi gavādīnāṃ svaṃ na bhavati /
ṇitkaraṇaṃ ṅībarthaṃ puṃvadbhāva-pratiṣedha-arthaṃ ca /
vaidī vidyā asya vaidīvidyaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL