Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

sagha-aka-lakaev añ-yañ-iñām a || PS_4,3.127 ||


_____START JKv_4,3.127:

saṅgha-ādiṣu pratayārtha-viśeṣaṇeṣu añanatād, yañantād, iñantāc ca prātipadikād aṇ pratyayo bhavati tasya+idam ity etasmin viṣaye /
pūrvasya vuño 'pavādaḥ /
ghoṣa-grahaṇam atra kartavyam /
tena vaiṣamyād yathāsaṅkhyaṃ na bhavati /
añanatāt baidaḥ saṅghaḥ /
baidā 'ṅkaḥ /
baidam lakṣaṇam /
baido ghoṣaḥ /
yañantāt gārgaḥ saṅghaḥ /
gārgo 'ṅkaḥ /
gārgaṃ lakṣaṇam /
gārgo ghoṣaḥ /
iñantāt dākṣaḥ saṅghaḥ /
dākṣo 'ṅakaḥ /
dākṣaṃ lakṣaṇam /
dākṣo ghoṣaḥ /
aṅkalakṣaṇayoḥ ko viśeṣaḥ ? lakṣaṇaṃ lakṣyabhūtasya+eva cihnabhūtaṃ svaṃ yathā vidyā bidānām, aṅkastu gavādistho 'pi gavādīnāṃ svaṃ na bhavati /
ṇitkaraṇaṃ ṅībarthaṃ puṃvadbhāva-pratiṣedha-arthaṃ ca /
vaidī vidyā asya vaidīvidyaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL