Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
tasya vikarah
Previous
-
Next
Click here to show the links to concordance
tasya vikāra
ḥ
|| PS_4,3.134 ||
_____START JKv_4,3.134:
tasya iti ṣaṣṭhī-samarthād vikāraḥ ity etasmin viṣaye yathāvihitaṃ pratyayo bhavati /
prakr̥ter avasthāntaraṃ vikāraḥ /
kim iha+udāharaṇam ? aprāṇyādy-udāttam avr̥ddhaṃ, yasya ca na anyat pratipadaṃ vidhānam /
aśmano vikāraḥ āśmanaḥ, āśmaḥ /
aśmano vikāre /
iti ṭilopaḥ pākṣikaḥ /
bhāsmanaḥ /
mārttikaḥ /
nitsvareṇādyudāttā ete /
tasya prakaraṇe tasya iti punar vacanaṃ śaiṣika-nivr̥tty-artham /
vikārāvayavayordhādayo na bhavanti /
hālaḥ /
sairaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL