Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
avayave ca prany-osadhi-vrrksebhyah
Previous
-
Next
Click here to show the links to concordance
avayave ca prā
ṇ
y-o
ṣ
adhi-vr
̥
k
ṣ
ebhya
ḥ
|| PS_4,3.135 ||
_____START JKv_4,3.135:
prāṇ-yoṣadhi-vr̥kṣa-vācibhyaḥ śabdebhyaḥ ṣaṣṭhī-samarthebhyaḥ avayave yathāvihitaṃ pratyayo bhavati, cakārād vikāre ca /
tatra prāṇibhyaḥ añaṃ vakṣyati /
kapotasya vikāro avayavo vā kāpotaḥ /
māyūraḥ /
taittiraḥ /
oṣadhibhyaḥ -- maurvaṃ kāṇḍam /
maurvaṃ bhasma /
vr̥kṣebhyaḥ -- kārīraṃ kāṇḍam /
kārīraṃ bhasma /
ita uttare pratyayāḥ prāṇyoṣadhivr̥kṣebhyaḥ vikārāvayavayoḥ bhavanti /
anyebhyas tu vikāramātre /
kathaṃ dvayam apy adhikriyate tasya vikāraḥ, avayave ca prāṇy-oṣadhi-vr̥kṣebhyaḥ iti ? vikārāvayavayor yugapadadhikāro 'pavāda /
vidhāna-arthaḥ /
kr̥ta-nirdeśau hi tau //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL