Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

avayave ca prāy-oadhi-vr̥kebhya || PS_4,3.135 ||


_____START JKv_4,3.135:

prāṇ-yoṣadhi-vr̥kṣa-vācibhyaḥ śabdebhyaḥ ṣaṣṭhī-samarthebhyaḥ avayave yathāvihitaṃ pratyayo bhavati, cakārād vikāre ca /
tatra prāṇibhyaḥ añaṃ vakṣyati /
kapotasya vikāro avayavo vā kāpotaḥ /
māyūraḥ /
taittiraḥ /
oṣadhibhyaḥ -- maurvaṃ kāṇḍam /
maurvaṃ bhasma /
vr̥kṣebhyaḥ -- kārīraṃ kāṇḍam /
kārīraṃ bhasma /
ita uttare pratyayāḥ prāṇyoṣadhivr̥kṣebhyaḥ vikārāvayavayoḥ bhavanti /
anyebhyas tu vikāramātre /
kathaṃ dvayam apy adhikriyate tasya vikāraḥ, avayave ca prāṇy-oṣadhi-vr̥kṣebhyaḥ iti ? vikārāvayavayor yugapadadhikāro 'pavāda /
vidhāna-arthaḥ /
kr̥ta-nirdeśau hi tau //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL