Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
mayad vaa+etayor bhasayam abhaksya acchadanayoh
Previous
-
Next
Click here to show the links to concordance
maya
ḍ
vaā+etayor bhā
ṣ
āyām abhak
ṣ
ya ācchādanayo
ḥ
|| PS_4,3.143 ||
_____START JKv_4,3.143:
prakr̥timātrād vā mayaṭ pratyayo bhavati bhakṣyācchādanavarjitayoḥ vikārāvayavayor arthayor bhāṣāyāṃ viṣaye yathāyathaṃ pratyayeṣu prāpteṣu /
aśmamayam, āśmanam /
mūrvāmayam, maurvām /
bhāṣāyām iti kim ? bailvaḥ khādiro vā yūpaḥ syāt /
abhakṣyācchādanayoḥ iti kim ? maudgaḥ sūpaḥ /
kārpāsamācchādanam /
etayoḥ ity anena kiṃ yāvatā vikāra-avayavau prakr̥tāv eva ? ye viśeṣa-pratyayāḥ prāṇirajatādibhyo 'ñ (*4,3.154) ity evam ādayas tadviṣaye 'pi yathā syāt, kapotamayam, kāpotam, lohamayam, lauham iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL