Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

nitya vr̥ddha-śara-ādibhya || PS_4,3.144 ||


_____START JKv_4,3.144:

bhāṣāyām abhakṣyācchādanayoḥ ity eva /
vr̥ddhebhyaḥ prātipadikebhyaḥ śarādibhyaś ca abhakṣyācchādanayoḥ vikārāvayavayoḥ bhāṣāyāṃ viṣaye nityaṃ mayaṭ pratyayo bhavati /
vr̥ddhebhyas tāvat - āmramayam /
śālamayam /
śākamayam /
śarādibhyaḥ - śaramayam /
darbhamayam /
mr̥nmayam /
nitya-grahaṇaṃ kiṃ yāvatā ārambha-sāmarthyād eva nityaṃ bhavisyati ? eka-aco nityaṃ mayaṭamicchanti, tad anena kriyate, tvaṅmayam, sraṅmayam , vāṅmayam iti /
śara /
darbha /
mr̥t /
kuṭī /
tr̥ṇa /
soma /
balvaja /
śarādiḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL