Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
na+uttvad-vardhra-bilvat
Previous
-
Next
Click here to show the links to concordance
na+uttvad-vardhra-bilvāt
|| PS_4,3.151 ||
_____START JKv_4,3.151:
utvataḥ prātipadikād vardhra-bilva-śabdābhyāṃ ca mayaṭ pratyayao na bhavati /
dvyacaś chandasi (*4,3.150) iti prāptaḥ pratiṣidhyate /
mauñjaṃ śikyam /
gārmutaṃ carum /
vārdhrī bālapragrathitā bhavati /
bailvo brahmavarcasakāmena kāryaḥ /
taparakaraṇaṃ tatkālārtham dhūmamayāni abhrāṇi /
matub-nirdeśas tadantavidhinirāsārthaḥ /
iha+eva syāt vaiṇavī yaṣṭiḥ iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL