Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
ñitas ca tatpratyayat
Previous
-
Next
Click here to show the links to concordance
ñitaś ca tatpratyayāt
|| PS_4,3.155 ||
_____START JKv_4,3.155:
añ ity eva /
tad iti vikārāvayavayor arthayoḥ pratyavamarśaḥ /
ñid yo vikārāvayavapratyayas tadantāt prātipadikāt añ pratyayo bhavati vikāravayavayoḥ eva /
mayaṭo 'pavādaḥ /
orañ (*4,2.71), śamyāṣṭlañ (*4,3.142), prāṇirajatādibhyo 'ñ (*4,3.154), uṣṭrādvuñ (*4,3.157), eṇyā ḍhañ (*4,3.159), kaṃsīya-paraśavyayor yañ-añau luk ca (*4,3.168) ity ete pratyayāḥ gr̥hyante /
daivadāravasya vikāro 'vayavo vā daivadāravam /
dādhitthasya dādhittham /
pālāśasya pālāśam /
śāmīlasya śāmīlam /
kāpotasya kāpotam /
auṣṭrakasya auṣṭrakam /
aiṇeyasya aiṇeyam /
kāṃsyasya kāṃsyam /
pāraśavasya pāraśavam /
ñitaḥ iti kim ? bailvamayam /
tatpratyayāt iti kim ? baidamayam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL