Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
kritavat praimanat
Previous
-
Next
Click here to show the links to concordance
krītavat praimā
ṇ
āt
|| PS_4,3.156 ||
_____START JKv_4,3.156:
prāgvateṣṭhañ (*4,1.18) ity ata ārabhya krītārthe ye pratyayāḥ parimāṇād vihitāḥ, te vikāre 'tidiśyante /
parimāṇāt krīta iva pratyayā bhavanti tasya vikāraḥ ity etasmin viṣaye /
aṇādīnām apavādaḥ /
saṅkhyā api parimāṇa-grahaṇena gr̥hyate, na rūḍhiparimāṇam eva /
niṣkeṇa krītaṃ naiṣkikam /
evaṃ niṣkasya vikāro naiṣkikaḥ /
śatena krītaṃ śatyam, śatikam /
śatasya vikāraḥ śatyaḥ, śatikaḥ /
sāhasraḥ /
vatiḥ sarvasādr̥śyārthaḥ /
adhyardhapūrvād dvigor lug asañjñāyām (*5,1.28) ity evam ādikam apy atidiśyate /
dvisahasraḥ, dvisāhasraḥ /
dviniṣkaḥ, dvinaiṣkikaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL