Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
kamsiya-parasavyayor yañ-añau luk ca
Previous
-
Next
Click here to show the links to concordance
ka
ṃ
sīya-paraśavyayor yañ-añau luk ca
|| PS_4,3.168 ||
_____START JKv_4,3.168:
prāk krītāc chaḥ (*5,1.1), kaṃsīyaḥ /
u-gav-ādibhyo yat (*5,1.2), paraśavyaḥ /
kaṃsīya-paraśavya-śabdābhyāṃ yathāsaṅkhyaṃ yañ-añau pratyayau bhavataḥ tasya vikāraḥ ity etasmin viṣaye, tatsaṃniyogena ca kaṃsīya-paraśavyayoḥ lug bhavati /
[#436]
kaṃsīyasya vikāraḥ kāṃsyaḥ /
paraśavyasya vikāraḥ pāraśavaḥ /
prātipadika-adhikārād dhātupratyayasya na lug bhavati /
paraśavya-śabdād anudātta-āditvād eva añi siddhe lug-arthaṃ vacanam /
nanu ca yasya+iti ca (*6,4.148) iti lope kr̥te halas taddhitasya (*6,4.150) iti ya-lopo bhaviṣyati ? naa+ead asti, īti iti tatra vartate //
iti śrījayādityaviracitāyāṃ kāśikāyāṃ vr̥ttau caturthādhyāyasya tr̥tīyaḥ pādaḥ
______________________________________________________
[#437]
caturthādhyāyasya caturthaḥ pādaḥ /
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL