Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
4
prag vahates thak
Previous
-
Next
Click here to show the links to concordance
prāg vahate
ṣ
ṭ
hak
|| PS_4,4.1 ||
_____START JKv_4,4.1:
tad vahati ratha-yuga-prāsaṅgam (*4,4.76) iti vakṣyati /
prāgetasmād vahatisaṃśabdanād yānarthān anukramamiṣyāmaḥ, ṭhak pratyayas teṣv adhikr̥to veditavyaḥ /
vakṣyati - tena dīvyati khanati jayati jitam (*4,4.2) iti /
akṣair dīvyati ākṣikaḥ /
ṭhak-prakaraṇe tadāheti māśabdādibhya upasaṅkhyānam /
māśabdaḥ ity āha māśabdikaḥ /
naityaśabdikaḥ kāryaśabdikaḥ /
vākyād etat pratyayavidhānam /
āhau prabhūtādibhyaḥ /
prabhūtam āha prābhūtikaḥ /
pāryāptikaḥ /
kriyāviśeṣaṇat pratyayaḥ /
pr̥cchatau susnātādibhyaḥ /
susnataṃ pr̥cchati sausnātikaḥ /
saukharātrikaḥ /
saukhaśāyanikaḥ /
gacchati paradārādibhyaḥ /
paradārān gacchati pāradārikaḥ /
gaurutalpikaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL