Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

prāg vahate hak || PS_4,4.1 ||


_____START JKv_4,4.1:

tad vahati ratha-yuga-prāsaṅgam (*4,4.76) iti vakṣyati /
prāgetasmād vahatisaṃśabdanād yānarthān anukramamiṣyāmaḥ, ṭhak pratyayas teṣv adhikr̥to veditavyaḥ /
vakṣyati - tena dīvyati khanati jayati jitam (*4,4.2) iti /
akṣair dīvyati ākṣikaḥ /
ṭhak-prakaraṇe tadāheti māśabdādibhya upasaṅkhyānam /
māśabdaḥ ity āha māśabdikaḥ /
naityaśabdikaḥ kāryaśabdikaḥ /
vākyād etat pratyayavidhānam /
āhau prabhūtādibhyaḥ /
prabhūtam āha prābhūtikaḥ /
pāryāptikaḥ /
kriyāviśeṣaṇat pratyayaḥ /
pr̥cchatau susnātādibhyaḥ /
susnataṃ pr̥cchati sausnātikaḥ /
saukharātrikaḥ /
saukhaśāyanikaḥ /
gacchati paradārādibhyaḥ /
paradārān gacchati pāradārikaḥ /
gaurutalpikaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL