Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

tena dīvyati khanati jayati jitam || PS_4,4.2 ||


_____START JKv_4,4.2:

tena iti tr̥tīyā-samarthād dīvyati khanati jayati jitam ity eteṣv artheṣu ṭhak pratyayo bhavati /
akṣair dīvyati ākṣikaḥ /
śālākikaḥ /
abhryā khanati ābhrikaḥ /
kauddālikaḥ /
akṣair jayati ākṣikaḥ /
akṣair jitam ākṣikam /
śālākikam /
sarvatra karaṇe tr̥tīyā samarthavibhaktiḥ /
devadattena jitam iti pratyayo na bhavati, anabhidhānāt /
aṅgulyā khanati iti ca /
pratyayārthe saṅkhyākālayor avivakṣā /
kriyāpradhānatve 'pi cākhyātasya taddhitaḥ svabhāvāt sādhanapradhānaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#438]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL