Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
4
tena divyati khanati jayati jitam
Previous
-
Next
Click here to show the links to concordance
tena dīvyati khanati jayati jitam
|| PS_4,4.2 ||
_____START JKv_4,4.2:
tena iti tr̥tīyā-samarthād dīvyati khanati jayati jitam ity eteṣv artheṣu ṭhak pratyayo bhavati /
akṣair dīvyati ākṣikaḥ /
śālākikaḥ /
abhryā khanati ābhrikaḥ /
kauddālikaḥ /
akṣair jayati ākṣikaḥ /
akṣair jitam ākṣikam /
śālākikam /
sarvatra karaṇe tr̥tīyā samarthavibhaktiḥ /
devadattena jitam iti pratyayo na bhavati, anabhidhānāt /
aṅgulyā khanati iti ca /
pratyayārthe saṅkhyākālayor avivakṣā /
kriyāpradhānatve 'pi cākhyātasya taddhitaḥ svabhāvāt sādhanapradhānaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#438]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL