Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
4
prayacchati garhyam
Previous
-
Next
Click here to show the links to concordance
prayacchati garhyam
|| PS_4,4.30 ||
_____START JKv_4,4.30:
tat iti dvitīyāsamarthāt prayacchati ity etasminn arthe ṭhak pratyayo bhavati, yat tad dvitīyāsamarthaṃ garhyaṃ cet tad bhavati /
dviguṇārtha dviguṇaṃ, tādarthyāt tācchabdyam /
dviguṇaṃ prayacchati dvaiguṇikaḥ /
triguṇikaḥ /
vr̥ddher vr̥dhuśibhāvo vaktavyaḥ /
vārdhuṣikaḥ /
prakr̥tyanataraṃ vā vr̥ddhiparyāyo vr̥dhuṣiśabdaḥ /
garhyam iti kim ? dviguṇaṃ prayacchaty adhamarṇaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL