Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
4
paripantham ca tisthati
Previous
-
Next
Click here to show the links to concordance
paripantha
ṃ
ca ti
ṣṭ
hati
|| PS_4,4.36 ||
_____START JKv_4,4.36:
paripantha-śabdāt tad iti dvitīyāsamarthāt tiṣṭhati ity etasminn arthe ṭhak pratyayo bhavati /
paripanthaṃ tiṣṭhati pāripanthikaścauraḥ /
cakāro bhinnakramaḥ pratyayārthaṃ samuccinoti /
paripanthaṃ hanti pāripanthikaḥ /
samarthavibhaktiprakaraṇe punar dvitiyoccāraṇaṃ laukikavākya-pradarśana-artham /
paripathaśabda-paryāyaḥ paripantha-śabdo 'sti iti jñāpayati /
sa viṣayāntare 'pi prayoktavyaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL