Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
4
sañjñayam lalata-kukkutyau pasyati
Previous
-
Next
Click here to show the links to concordance
sañjñāyā
ṃ
lalā
ṭ
a-kukku
ṭ
yau paśyati
|| PS_4,4.46 ||
_____START JKv_4,4.46:
lalāṭa-kukkuṭī-śabdābhyāṃ tad iti dvitīyāsamarthābhyāṃ paśyati ity etasminn arthe ṭhak pratyayo bhavati sañjñāyāṃ viṣaye /
sañjñā-grahaṇam abhidheya-niyama-arthaṃ, na tu rūḍhyartham /
lalāṭaṃ paśyati lālāṭikaḥ sevakaḥ /
kaukkuṭiko bhikṣuḥ /
sarvāvayavebhyo lalāṭaṃ dūre dr̥śyate /
tad anena lalāṭa-darśanena sevakasya svāminaṃ prati anupaśleṣaḥ kāryeṣu anupasthāyitvaṃ lakṣyate /
lālāṭikaḥ sevakaḥ /
svāminaḥ kāryeṣu na+upatiṣṭhate ity arthaḥ /
kukkuṭī-śabdena api kukkuṭīpāto lakṣyate /
deśasya alpatayā hi bhikṣuravikṣiptadr̥ṣṭiḥ pādavikṣepadeśe cakṣuḥ saṃyamya gacchati sa ucyate kaukkuṭikaḥ iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#446]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL