tad asya ity eva /
tad iti prathamāsamarthebhyaḥ asti nāsti diṣṭa ity etebhyaḥ
śabdebhyaḥ
asya iti ṣaṣṭhyarthe ṭhak pratyayo bhavati yat tat prathamāsamarthaṃ
matiś cet tad bhavati /
asti matiḥ asya āstikaḥ /
nāsti matiḥ asya nāstikaḥ /
daiṣṭikaḥ /
na ca matisattāmātre pratyaya iṣyate, kiṃ tarhi, paraloko 'sti iti yasya matiḥ sa
āstikaḥ /
tadviparīto nāstikaḥ /
pramāṇa-anupātinī yasya matiḥ sa
daiṣṭikaḥ /
tad etad abhidhāna-śakti-svabhāvāl labhyate /
asti-nāsti-śabdau nipātau, vacanasāmarthyād vā
ākhyātād vākyāc ca pratyayaḥ //