tad asya ity eva /
tad iti prathamāsamarthād asya iti ṣaṣṭyarthe
ṭhak pratyayo bhavati yattat prathamāsamarthaṃ
śīlaṃ ced tad bhavati
/
śīlaṃ svabhāvaḥ /
apūpabhakṣaṇaṃ śīlam asya āpūpikaḥ
/
śāṣkulikaḥ /
maudakikaḥ /
bhakṣaṇakriyā tadviśeṣaṇaṃ ca
śīlaṃ taddhitavr̥ttāv antarbhavati //