Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
4
chatradibhyo nah
Previous
-
Next
Click here to show the links to concordance
chatrādibhyo
ṇ
a
ḥ
|| PS_4,4.62 ||
_____START JKv_4,4.62:
chatra ity evam ādibhyaḥ prātipadikebhyo ṇaḥ pratyayo bhavati tad asya śīlam ity etasmin viṣaye /
ṭhako 'pavādaḥ /
chatraṃ śīlam asya chātraḥ /
chādanādāvaraṇāc chatram /
gurukāryeṣvahitaḥ tacchidrāvaraṇapravr̥ttaḥ chatraśīlaḥ śīṣyaḥ chātraḥ /
sthā-śabdo 'tra paṭhyate, sa upasarga-pūrvo 'tra gr̥hyate āsthā saṃsthā avasthā iti /
chatra /
bubhukṣā /
śikṣā /
puroha /
sthā /
curā /
upasthāna /
r̥ṣi /
karman /
viśvadhā /
tapas /
satya /
anr̥ta /
śibikā /
chatrādiḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL