tad asya ity eva /
tad iti prathamāsamarthādasya iti ṣaṣṭhyarthe
ṭhak pratyayo bhavati yat
tatprathamāsamarthaṃ hitaṃ cet tad bhavati, tac ca bhakṣāḥ /
nanu ca hitayoge caturthyā bhavitavyaṃ, tatra kathaṃ ṣaṣṭhyarthe
pratyayo vidhīyate ? evaṃ tarhi sāmarthyād vibhaktivipariṇāmo bhaviṣyati /
apūpabhakṣaṇaṃ hitam asmai āpūpikaḥ
/
śāṣkulikaḥ /
maudakikaḥ /
hitārthakriyā ca taddhitavr̥tāvantarbhavati //