Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

vidhyatyadhanuā || PS_4,4.83 ||


_____START JKv_4,4.83:

tat iti dvitīyāsamarthād vidhyati ity etasminn arthe yat pratyayo bhavati, na ced dhanuṣkaraṇaṃ bhavati /
pādau vidhyanti padyāḥ śarkarāḥ /
ūravyāḥ kaṇṭakāḥ /
adhanuṣā iti kim ? pādau vidhyati dhanuṣā /
nanu asamarthatvād anabhidhānāc ca pratyayo na bhavati, na hi dhanuṣā padya iti vivakṣito 'rthaḥ pratīyate ? evaṃ tarhi dhanuṣpratiṣedhena vyadhanakriyā viśeṣyate, yasyāṃ dhanuṣkaraṇam na sambhāvyate iti /
tena iha na bhavati, cauraṃ vidhyati, śatruṃ vidhyati devadattaḥ iti //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL