Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
4
vidhyatyadhanusa
Previous
-
Next
Click here to show the links to concordance
vidhyatyadhanu
ṣ
ā
|| PS_4,4.83 ||
_____START JKv_4,4.83:
tat iti dvitīyāsamarthād vidhyati ity etasminn arthe yat pratyayo bhavati, na ced dhanuṣkaraṇaṃ bhavati /
pādau vidhyanti padyāḥ śarkarāḥ /
ūravyāḥ kaṇṭakāḥ /
adhanuṣā iti kim ? pādau vidhyati dhanuṣā /
nanu asamarthatvād anabhidhānāc ca pratyayo na bhavati, na hi dhanuṣā padya iti vivakṣito 'rthaḥ pratīyate ? evaṃ tarhi dhanuṣpratiṣedhena vyadhanakriyā viśeṣyate, yasyāṃ dhanuṣkaraṇam na sambhāvyate iti /
tena iha na bhavati, cauraṃ vidhyati, śatruṃ vidhyati devadattaḥ iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL